459, अजो नित्यः
अजो नित्यः शाश्वत इति ब्रूते श्रुतिरमोघवाक्।
तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना।। ४५९
--
अजः नित्यः शाश्वतः इति ब्रूते श्रुतिः अमोघ-वाक्।
तत् आत्मना तिष्ठतः अस्य कुतः प्रारब्ध-कल्पना ।।
--
श्रुति की अमोघ उक्ति :
न जायते म्रियते वा कदाचिन्नायं भूत्वाऽभविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।। २०
(गीता अध्याय २)
तथा :
न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।। १८
(कठोपनिषद् १/२)
के द्वारा कहा गया है कि आत्मा जन्मरहित, नित्य, शाश्वत है।
जो अपनी इस आत्मा में भली प्रकार से अवस्थित है, उसके संबंध में 'प्रारब्ध' की कल्पना भी कैसे की जा सकती है!
--
According to "श्रुति", आत्मा / Self is beyond birth and death, eternal, ever-present Reality.
One who has attained this Reality, how destiny is applicable to him?
--
Comments
Post a Comment