432, अतीताननुसन्धानं

अतीताननुसन्धानं भविष्यदविचारणम्।

औदासीन्यमपि प्राप्तं जीवनमुक्तस्य लक्षणं।। ४३२

--

अतीत-अननुसन्धानं भविष्यत् अविचारणम्। 

औदासीन्यं अपि प्राप्तं जीवनमुक्तस्य लक्षणम् ।।

--

(बीते हुए) अतीत (स्मृति) के विषय में चिन्तन न करना, और (अनागत) भविष्य के बारे में कल्पनाएँ न करना, तथा दोनों से उदासीन हो जाना जीवन्मुक्त का लक्षण है।

--

Thinking not about what happened in the past,  nor anticipating about what may happen in  the future, are the characteristics of a realized one.

--   


Comments

Popular posts from this blog

मोक्षस्य कांक्षा

531, अयमात्मा नित्यसिद्धः

13, अर्थस्य निश्चयो