379, अनात्मचिन्तनं त्यक्त्वा

अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम्।

चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ।।३७९

--

अनात्म-चिन्तनं त्यक्त्वा कश्मलं दुःख-कारणम्।

चिन्तय आत्मानं आनन्द-रूपं यत्-मुक्ति-कारणम्।। 

--

अहितप्रद ग्लानि उत्पन्न करनेवाले अनात्म पदार्थों का चिन्तन करना छोड़कर अपनी आनन्दमय-स्वरूप आत्मा का चिन्तन करो जो मुक्ति का साधन है। 

--

Giving up thinking about all the Non-self objects that cause misery only, think about the Self that is the freedom ultimate and  source of eternal bliss and peace.

--




Comments

Popular posts from this blog

मोक्षस्य कांक्षा

531, अयमात्मा नित्यसिद्धः

13, अर्थस्य निश्चयो