103, अन्तःकरणमेतेषु
अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि ।
अहमित्याभिमानेन तिष्ठत्याभासतेजसा।। १०३
--
अन्तःकरणं एतेषु चक्षुः आदिषु वर्ष्मणि ।
अहं इति अभिमानेन तिष्ठति आभास-तेजसा।।
--
अन्तःकरण / चेतना नामक मन-बुद्धि-चित्त-अहं-चतुष्टय, चक्षु इत्यादि इन्द्रियों / अंगों में अहंकार-रूपी अभिमान की तरह आभास-तेज-सहित व्याप्त रहता है।
--
The consciousness (mind) with the reflection of Cit (awareness) as ego permeats within the senses and is identified / associated with them.
--
Comments
Post a Comment