103, अन्तःकरणमेतेषु

अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि ।

अहमित्याभिमानेन तिष्ठत्याभासतेजसा।। १०३

--

अन्तःकरणं एतेषु चक्षुः आदिषु वर्ष्मणि ।

अहं इति अभिमानेन तिष्ठति आभास-तेजसा।।

-- 

अन्तःकरण / चेतना नामक मन-बुद्धि-चित्त-अहं-चतुष्टय, चक्षु इत्यादि इन्द्रियों / अंगों में अहंकार-रूपी अभिमान की तरह आभास-तेज-सहित व्याप्त रहता है। 

--

The consciousness (mind) with the reflection of Cit (awareness) as ego permeats within the senses and is identified / associated with them.

--


Comments

Popular posts from this blog

मोक्षस्य कांक्षा

13, अर्थस्य निश्चयो

349, अयोऽग्नियोगादिव